Singular | Dual | Plural | |
Nominativo |
प्रमृता
pramṛtā |
प्रमृते
pramṛte |
प्रमृताः
pramṛtāḥ |
Vocativo |
प्रमृते
pramṛte |
प्रमृते
pramṛte |
प्रमृताः
pramṛtāḥ |
Acusativo |
प्रमृताम्
pramṛtām |
प्रमृते
pramṛte |
प्रमृताः
pramṛtāḥ |
Instrumental |
प्रमृतया
pramṛtayā |
प्रमृताभ्याम्
pramṛtābhyām |
प्रमृताभिः
pramṛtābhiḥ |
Dativo |
प्रमृतायै
pramṛtāyai |
प्रमृताभ्याम्
pramṛtābhyām |
प्रमृताभ्यः
pramṛtābhyaḥ |
Ablativo |
प्रमृतायाः
pramṛtāyāḥ |
प्रमृताभ्याम्
pramṛtābhyām |
प्रमृताभ्यः
pramṛtābhyaḥ |
Genitivo |
प्रमृतायाः
pramṛtāyāḥ |
प्रमृतयोः
pramṛtayoḥ |
प्रमृतानाम्
pramṛtānām |
Locativo |
प्रमृतायाम्
pramṛtāyām |
प्रमृतयोः
pramṛtayoḥ |
प्रमृतासु
pramṛtāsu |