Sanskrit tools

Sanskrit declension


Declension of प्रमार्जन pramārjana, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रमार्जनम् pramārjanam
प्रमार्जने pramārjane
प्रमार्जनानि pramārjanāni
Vocative प्रमार्जन pramārjana
प्रमार्जने pramārjane
प्रमार्जनानि pramārjanāni
Accusative प्रमार्जनम् pramārjanam
प्रमार्जने pramārjane
प्रमार्जनानि pramārjanāni
Instrumental प्रमार्जनेन pramārjanena
प्रमार्जनाभ्याम् pramārjanābhyām
प्रमार्जनैः pramārjanaiḥ
Dative प्रमार्जनाय pramārjanāya
प्रमार्जनाभ्याम् pramārjanābhyām
प्रमार्जनेभ्यः pramārjanebhyaḥ
Ablative प्रमार्जनात् pramārjanāt
प्रमार्जनाभ्याम् pramārjanābhyām
प्रमार्जनेभ्यः pramārjanebhyaḥ
Genitive प्रमार्जनस्य pramārjanasya
प्रमार्जनयोः pramārjanayoḥ
प्रमार्जनानाम् pramārjanānām
Locative प्रमार्जने pramārjane
प्रमार्जनयोः pramārjanayoḥ
प्रमार्जनेषु pramārjaneṣu