| Singular | Dual | Plural |
Nominativo |
प्रमार्जनम्
pramārjanam
|
प्रमार्जने
pramārjane
|
प्रमार्जनानि
pramārjanāni
|
Vocativo |
प्रमार्जन
pramārjana
|
प्रमार्जने
pramārjane
|
प्रमार्जनानि
pramārjanāni
|
Acusativo |
प्रमार्जनम्
pramārjanam
|
प्रमार्जने
pramārjane
|
प्रमार्जनानि
pramārjanāni
|
Instrumental |
प्रमार्जनेन
pramārjanena
|
प्रमार्जनाभ्याम्
pramārjanābhyām
|
प्रमार्जनैः
pramārjanaiḥ
|
Dativo |
प्रमार्जनाय
pramārjanāya
|
प्रमार्जनाभ्याम्
pramārjanābhyām
|
प्रमार्जनेभ्यः
pramārjanebhyaḥ
|
Ablativo |
प्रमार्जनात्
pramārjanāt
|
प्रमार्जनाभ्याम्
pramārjanābhyām
|
प्रमार्जनेभ्यः
pramārjanebhyaḥ
|
Genitivo |
प्रमार्जनस्य
pramārjanasya
|
प्रमार्जनयोः
pramārjanayoḥ
|
प्रमार्जनानाम्
pramārjanānām
|
Locativo |
प्रमार्जने
pramārjane
|
प्रमार्जनयोः
pramārjanayoḥ
|
प्रमार्जनेषु
pramārjaneṣu
|