Sanskrit tools

Sanskrit declension


Declension of प्रमृणा pramṛṇā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रमृणा pramṛṇā
प्रमृणे pramṛṇe
प्रमृणाः pramṛṇāḥ
Vocative प्रमृणे pramṛṇe
प्रमृणे pramṛṇe
प्रमृणाः pramṛṇāḥ
Accusative प्रमृणाम् pramṛṇām
प्रमृणे pramṛṇe
प्रमृणाः pramṛṇāḥ
Instrumental प्रमृणया pramṛṇayā
प्रमृणाभ्याम् pramṛṇābhyām
प्रमृणाभिः pramṛṇābhiḥ
Dative प्रमृणायै pramṛṇāyai
प्रमृणाभ्याम् pramṛṇābhyām
प्रमृणाभ्यः pramṛṇābhyaḥ
Ablative प्रमृणायाः pramṛṇāyāḥ
प्रमृणाभ्याम् pramṛṇābhyām
प्रमृणाभ्यः pramṛṇābhyaḥ
Genitive प्रमृणायाः pramṛṇāyāḥ
प्रमृणयोः pramṛṇayoḥ
प्रमृणानाम् pramṛṇānām
Locative प्रमृणायाम् pramṛṇāyām
प्रमृणयोः pramṛṇayoḥ
प्रमृणासु pramṛṇāsu