Singular | Dual | Plural | |
Nominativo |
प्रमृणा
pramṛṇā |
प्रमृणे
pramṛṇe |
प्रमृणाः
pramṛṇāḥ |
Vocativo |
प्रमृणे
pramṛṇe |
प्रमृणे
pramṛṇe |
प्रमृणाः
pramṛṇāḥ |
Acusativo |
प्रमृणाम्
pramṛṇām |
प्रमृणे
pramṛṇe |
प्रमृणाः
pramṛṇāḥ |
Instrumental |
प्रमृणया
pramṛṇayā |
प्रमृणाभ्याम्
pramṛṇābhyām |
प्रमृणाभिः
pramṛṇābhiḥ |
Dativo |
प्रमृणायै
pramṛṇāyai |
प्रमृणाभ्याम्
pramṛṇābhyām |
प्रमृणाभ्यः
pramṛṇābhyaḥ |
Ablativo |
प्रमृणायाः
pramṛṇāyāḥ |
प्रमृणाभ्याम्
pramṛṇābhyām |
प्रमृणाभ्यः
pramṛṇābhyaḥ |
Genitivo |
प्रमृणायाः
pramṛṇāyāḥ |
प्रमृणयोः
pramṛṇayoḥ |
प्रमृणानाम्
pramṛṇānām |
Locativo |
प्रमृणायाम्
pramṛṇāyām |
प्रमृणयोः
pramṛṇayoḥ |
प्रमृणासु
pramṛṇāsu |