Sanskrit tools

Sanskrit declension


Declension of प्रमर्दन pramardana, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रमर्दनः pramardanaḥ
प्रमर्दनौ pramardanau
प्रमर्दनाः pramardanāḥ
Vocative प्रमर्दन pramardana
प्रमर्दनौ pramardanau
प्रमर्दनाः pramardanāḥ
Accusative प्रमर्दनम् pramardanam
प्रमर्दनौ pramardanau
प्रमर्दनान् pramardanān
Instrumental प्रमर्दनेन pramardanena
प्रमर्दनाभ्याम् pramardanābhyām
प्रमर्दनैः pramardanaiḥ
Dative प्रमर्दनाय pramardanāya
प्रमर्दनाभ्याम् pramardanābhyām
प्रमर्दनेभ्यः pramardanebhyaḥ
Ablative प्रमर्दनात् pramardanāt
प्रमर्दनाभ्याम् pramardanābhyām
प्रमर्दनेभ्यः pramardanebhyaḥ
Genitive प्रमर्दनस्य pramardanasya
प्रमर्दनयोः pramardanayoḥ
प्रमर्दनानाम् pramardanānām
Locative प्रमर्दने pramardane
प्रमर्दनयोः pramardanayoḥ
प्रमर्दनेषु pramardaneṣu