| Singular | Dual | Plural |
Nominativo |
प्रमर्दनः
pramardanaḥ
|
प्रमर्दनौ
pramardanau
|
प्रमर्दनाः
pramardanāḥ
|
Vocativo |
प्रमर्दन
pramardana
|
प्रमर्दनौ
pramardanau
|
प्रमर्दनाः
pramardanāḥ
|
Acusativo |
प्रमर्दनम्
pramardanam
|
प्रमर्दनौ
pramardanau
|
प्रमर्दनान्
pramardanān
|
Instrumental |
प्रमर्दनेन
pramardanena
|
प्रमर्दनाभ्याम्
pramardanābhyām
|
प्रमर्दनैः
pramardanaiḥ
|
Dativo |
प्रमर्दनाय
pramardanāya
|
प्रमर्दनाभ्याम्
pramardanābhyām
|
प्रमर्दनेभ्यः
pramardanebhyaḥ
|
Ablativo |
प्रमर्दनात्
pramardanāt
|
प्रमर्दनाभ्याम्
pramardanābhyām
|
प्रमर्दनेभ्यः
pramardanebhyaḥ
|
Genitivo |
प्रमर्दनस्य
pramardanasya
|
प्रमर्दनयोः
pramardanayoḥ
|
प्रमर्दनानाम्
pramardanānām
|
Locativo |
प्रमर्दने
pramardane
|
प्रमर्दनयोः
pramardanayoḥ
|
प्रमर्दनेषु
pramardaneṣu
|