Singular | Dual | Plural | |
Nominative |
प्रमृशा
pramṛśā |
प्रमृशे
pramṛśe |
प्रमृशाः
pramṛśāḥ |
Vocative |
प्रमृशे
pramṛśe |
प्रमृशे
pramṛśe |
प्रमृशाः
pramṛśāḥ |
Accusative |
प्रमृशाम्
pramṛśām |
प्रमृशे
pramṛśe |
प्रमृशाः
pramṛśāḥ |
Instrumental |
प्रमृशया
pramṛśayā |
प्रमृशाभ्याम्
pramṛśābhyām |
प्रमृशाभिः
pramṛśābhiḥ |
Dative |
प्रमृशायै
pramṛśāyai |
प्रमृशाभ्याम्
pramṛśābhyām |
प्रमृशाभ्यः
pramṛśābhyaḥ |
Ablative |
प्रमृशायाः
pramṛśāyāḥ |
प्रमृशाभ्याम्
pramṛśābhyām |
प्रमृशाभ्यः
pramṛśābhyaḥ |
Genitive |
प्रमृशायाः
pramṛśāyāḥ |
प्रमृशयोः
pramṛśayoḥ |
प्रमृशानाम्
pramṛśānām |
Locative |
प्रमृशायाम्
pramṛśāyām |
प्रमृशयोः
pramṛśayoḥ |
प्रमृशासु
pramṛśāsu |