Singular | Dual | Plural | |
Nominativo |
प्रमृशा
pramṛśā |
प्रमृशे
pramṛśe |
प्रमृशाः
pramṛśāḥ |
Vocativo |
प्रमृशे
pramṛśe |
प्रमृशे
pramṛśe |
प्रमृशाः
pramṛśāḥ |
Acusativo |
प्रमृशाम्
pramṛśām |
प्रमृशे
pramṛśe |
प्रमृशाः
pramṛśāḥ |
Instrumental |
प्रमृशया
pramṛśayā |
प्रमृशाभ्याम्
pramṛśābhyām |
प्रमृशाभिः
pramṛśābhiḥ |
Dativo |
प्रमृशायै
pramṛśāyai |
प्रमृशाभ्याम्
pramṛśābhyām |
प्रमृशाभ्यः
pramṛśābhyaḥ |
Ablativo |
प्रमृशायाः
pramṛśāyāḥ |
प्रमृशाभ्याम्
pramṛśābhyām |
प्रमृशाभ्यः
pramṛśābhyaḥ |
Genitivo |
प्रमृशायाः
pramṛśāyāḥ |
प्रमृशयोः
pramṛśayoḥ |
प्रमृशानाम्
pramṛśānām |
Locativo |
प्रमृशायाम्
pramṛśāyām |
प्रमृशयोः
pramṛśayoḥ |
प्रमृशासु
pramṛśāsu |