Sanskrit tools

Sanskrit declension


Declension of प्रमृष्टि pramṛṣṭi, f.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रमृष्टिः pramṛṣṭiḥ
प्रमृष्टी pramṛṣṭī
प्रमृष्टयः pramṛṣṭayaḥ
Vocative प्रमृष्टे pramṛṣṭe
प्रमृष्टी pramṛṣṭī
प्रमृष्टयः pramṛṣṭayaḥ
Accusative प्रमृष्टिम् pramṛṣṭim
प्रमृष्टी pramṛṣṭī
प्रमृष्टीः pramṛṣṭīḥ
Instrumental प्रमृष्ट्या pramṛṣṭyā
प्रमृष्टिभ्याम् pramṛṣṭibhyām
प्रमृष्टिभिः pramṛṣṭibhiḥ
Dative प्रमृष्टये pramṛṣṭaye
प्रमृष्ट्यै pramṛṣṭyai
प्रमृष्टिभ्याम् pramṛṣṭibhyām
प्रमृष्टिभ्यः pramṛṣṭibhyaḥ
Ablative प्रमृष्टेः pramṛṣṭeḥ
प्रमृष्ट्याः pramṛṣṭyāḥ
प्रमृष्टिभ्याम् pramṛṣṭibhyām
प्रमृष्टिभ्यः pramṛṣṭibhyaḥ
Genitive प्रमृष्टेः pramṛṣṭeḥ
प्रमृष्ट्याः pramṛṣṭyāḥ
प्रमृष्ट्योः pramṛṣṭyoḥ
प्रमृष्टीनाम् pramṛṣṭīnām
Locative प्रमृष्टौ pramṛṣṭau
प्रमृष्ट्याम् pramṛṣṭyām
प्रमृष्ट्योः pramṛṣṭyoḥ
प्रमृष्टिषु pramṛṣṭiṣu