Singular | Dual | Plural | |
Nominativo |
प्रमृष्टिः
pramṛṣṭiḥ |
प्रमृष्टी
pramṛṣṭī |
प्रमृष्टयः
pramṛṣṭayaḥ |
Vocativo |
प्रमृष्टे
pramṛṣṭe |
प्रमृष्टी
pramṛṣṭī |
प्रमृष्टयः
pramṛṣṭayaḥ |
Acusativo |
प्रमृष्टिम्
pramṛṣṭim |
प्रमृष्टी
pramṛṣṭī |
प्रमृष्टीः
pramṛṣṭīḥ |
Instrumental |
प्रमृष्ट्या
pramṛṣṭyā |
प्रमृष्टिभ्याम्
pramṛṣṭibhyām |
प्रमृष्टिभिः
pramṛṣṭibhiḥ |
Dativo |
प्रमृष्टये
pramṛṣṭaye प्रमृष्ट्यै pramṛṣṭyai |
प्रमृष्टिभ्याम्
pramṛṣṭibhyām |
प्रमृष्टिभ्यः
pramṛṣṭibhyaḥ |
Ablativo |
प्रमृष्टेः
pramṛṣṭeḥ प्रमृष्ट्याः pramṛṣṭyāḥ |
प्रमृष्टिभ्याम्
pramṛṣṭibhyām |
प्रमृष्टिभ्यः
pramṛṣṭibhyaḥ |
Genitivo |
प्रमृष्टेः
pramṛṣṭeḥ प्रमृष्ट्याः pramṛṣṭyāḥ |
प्रमृष्ट्योः
pramṛṣṭyoḥ |
प्रमृष्टीनाम्
pramṛṣṭīnām |
Locativo |
प्रमृष्टौ
pramṛṣṭau प्रमृष्ट्याम् pramṛṣṭyām |
प्रमृष्ट्योः
pramṛṣṭyoḥ |
प्रमृष्टिषु
pramṛṣṭiṣu |