Sanskrit tools

Sanskrit declension


Declension of प्रमोक्ष pramokṣa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रमोक्षः pramokṣaḥ
प्रमोक्षौ pramokṣau
प्रमोक्षाः pramokṣāḥ
Vocative प्रमोक्ष pramokṣa
प्रमोक्षौ pramokṣau
प्रमोक्षाः pramokṣāḥ
Accusative प्रमोक्षम् pramokṣam
प्रमोक्षौ pramokṣau
प्रमोक्षान् pramokṣān
Instrumental प्रमोक्षेण pramokṣeṇa
प्रमोक्षाभ्याम् pramokṣābhyām
प्रमोक्षैः pramokṣaiḥ
Dative प्रमोक्षाय pramokṣāya
प्रमोक्षाभ्याम् pramokṣābhyām
प्रमोक्षेभ्यः pramokṣebhyaḥ
Ablative प्रमोक्षात् pramokṣāt
प्रमोक्षाभ्याम् pramokṣābhyām
प्रमोक्षेभ्यः pramokṣebhyaḥ
Genitive प्रमोक्षस्य pramokṣasya
प्रमोक्षयोः pramokṣayoḥ
प्रमोक्षाणाम् pramokṣāṇām
Locative प्रमोक्षे pramokṣe
प्रमोक्षयोः pramokṣayoḥ
प्रमोक्षेषु pramokṣeṣu