Herramientas de sánscrito

Declinación del sánscrito


Declinación de प्रमोक्ष pramokṣa, m.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo प्रमोक्षः pramokṣaḥ
प्रमोक्षौ pramokṣau
प्रमोक्षाः pramokṣāḥ
Vocativo प्रमोक्ष pramokṣa
प्रमोक्षौ pramokṣau
प्रमोक्षाः pramokṣāḥ
Acusativo प्रमोक्षम् pramokṣam
प्रमोक्षौ pramokṣau
प्रमोक्षान् pramokṣān
Instrumental प्रमोक्षेण pramokṣeṇa
प्रमोक्षाभ्याम् pramokṣābhyām
प्रमोक्षैः pramokṣaiḥ
Dativo प्रमोक्षाय pramokṣāya
प्रमोक्षाभ्याम् pramokṣābhyām
प्रमोक्षेभ्यः pramokṣebhyaḥ
Ablativo प्रमोक्षात् pramokṣāt
प्रमोक्षाभ्याम् pramokṣābhyām
प्रमोक्षेभ्यः pramokṣebhyaḥ
Genitivo प्रमोक्षस्य pramokṣasya
प्रमोक्षयोः pramokṣayoḥ
प्रमोक्षाणाम् pramokṣāṇām
Locativo प्रमोक्षे pramokṣe
प्रमोक्षयोः pramokṣayoḥ
प्रमोक्षेषु pramokṣeṣu