Sanskrit tools

Sanskrit declension


Declension of प्रयक्षा prayakṣā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रयक्षा prayakṣā
प्रयक्षे prayakṣe
प्रयक्षाः prayakṣāḥ
Vocative प्रयक्षे prayakṣe
प्रयक्षे prayakṣe
प्रयक्षाः prayakṣāḥ
Accusative प्रयक्षाम् prayakṣām
प्रयक्षे prayakṣe
प्रयक्षाः prayakṣāḥ
Instrumental प्रयक्षया prayakṣayā
प्रयक्षाभ्याम् prayakṣābhyām
प्रयक्षाभिः prayakṣābhiḥ
Dative प्रयक्षायै prayakṣāyai
प्रयक्षाभ्याम् prayakṣābhyām
प्रयक्षाभ्यः prayakṣābhyaḥ
Ablative प्रयक्षायाः prayakṣāyāḥ
प्रयक्षाभ्याम् prayakṣābhyām
प्रयक्षाभ्यः prayakṣābhyaḥ
Genitive प्रयक्षायाः prayakṣāyāḥ
प्रयक्षयोः prayakṣayoḥ
प्रयक्षाणाम् prayakṣāṇām
Locative प्रयक्षायाम् prayakṣāyām
प्रयक्षयोः prayakṣayoḥ
प्रयक्षासु prayakṣāsu