| Singular | Dual | Plural |
Nominativo |
प्रयक्षा
prayakṣā
|
प्रयक्षे
prayakṣe
|
प्रयक्षाः
prayakṣāḥ
|
Vocativo |
प्रयक्षे
prayakṣe
|
प्रयक्षे
prayakṣe
|
प्रयक्षाः
prayakṣāḥ
|
Acusativo |
प्रयक्षाम्
prayakṣām
|
प्रयक्षे
prayakṣe
|
प्रयक्षाः
prayakṣāḥ
|
Instrumental |
प्रयक्षया
prayakṣayā
|
प्रयक्षाभ्याम्
prayakṣābhyām
|
प्रयक्षाभिः
prayakṣābhiḥ
|
Dativo |
प्रयक्षायै
prayakṣāyai
|
प्रयक्षाभ्याम्
prayakṣābhyām
|
प्रयक्षाभ्यः
prayakṣābhyaḥ
|
Ablativo |
प्रयक्षायाः
prayakṣāyāḥ
|
प्रयक्षाभ्याम्
prayakṣābhyām
|
प्रयक्षाभ्यः
prayakṣābhyaḥ
|
Genitivo |
प्रयक्षायाः
prayakṣāyāḥ
|
प्रयक्षयोः
prayakṣayoḥ
|
प्रयक्षाणाम्
prayakṣāṇām
|
Locativo |
प्रयक्षायाम्
prayakṣāyām
|
प्रयक्षयोः
prayakṣayoḥ
|
प्रयक्षासु
prayakṣāsu
|