Sanskrit tools

Sanskrit declension


Declension of प्रयज्यु prayajyu, n.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रयज्यु prayajyu
प्रयज्युनी prayajyunī
प्रयज्यूनि prayajyūni
Vocative प्रयज्यो prayajyo
प्रयज्यु prayajyu
प्रयज्युनी prayajyunī
प्रयज्यूनि prayajyūni
Accusative प्रयज्यु prayajyu
प्रयज्युनी prayajyunī
प्रयज्यूनि prayajyūni
Instrumental प्रयज्युना prayajyunā
प्रयज्युभ्याम् prayajyubhyām
प्रयज्युभिः prayajyubhiḥ
Dative प्रयज्युने prayajyune
प्रयज्युभ्याम् prayajyubhyām
प्रयज्युभ्यः prayajyubhyaḥ
Ablative प्रयज्युनः prayajyunaḥ
प्रयज्युभ्याम् prayajyubhyām
प्रयज्युभ्यः prayajyubhyaḥ
Genitive प्रयज्युनः prayajyunaḥ
प्रयज्युनोः prayajyunoḥ
प्रयज्यूनाम् prayajyūnām
Locative प्रयज्युनि prayajyuni
प्रयज्युनोः prayajyunoḥ
प्रयज्युषु prayajyuṣu