Singular | Dual | Plural | |
Nominative |
प्रयज्यु
prayajyu |
प्रयज्युनी
prayajyunī |
प्रयज्यूनि
prayajyūni |
Vocative |
प्रयज्यो
prayajyo प्रयज्यु prayajyu |
प्रयज्युनी
prayajyunī |
प्रयज्यूनि
prayajyūni |
Accusative |
प्रयज्यु
prayajyu |
प्रयज्युनी
prayajyunī |
प्रयज्यूनि
prayajyūni |
Instrumental |
प्रयज्युना
prayajyunā |
प्रयज्युभ्याम्
prayajyubhyām |
प्रयज्युभिः
prayajyubhiḥ |
Dative |
प्रयज्युने
prayajyune |
प्रयज्युभ्याम्
prayajyubhyām |
प्रयज्युभ्यः
prayajyubhyaḥ |
Ablative |
प्रयज्युनः
prayajyunaḥ |
प्रयज्युभ्याम्
prayajyubhyām |
प्रयज्युभ्यः
prayajyubhyaḥ |
Genitive |
प्रयज्युनः
prayajyunaḥ |
प्रयज्युनोः
prayajyunoḥ |
प्रयज्यूनाम्
prayajyūnām |
Locative |
प्रयज्युनि
prayajyuni |
प्रयज्युनोः
prayajyunoḥ |
प्रयज्युषु
prayajyuṣu |