Singular | Dual | Plural | |
Nominativo |
प्रयज्यु
prayajyu |
प्रयज्युनी
prayajyunī |
प्रयज्यूनि
prayajyūni |
Vocativo |
प्रयज्यो
prayajyo प्रयज्यु prayajyu |
प्रयज्युनी
prayajyunī |
प्रयज्यूनि
prayajyūni |
Acusativo |
प्रयज्यु
prayajyu |
प्रयज्युनी
prayajyunī |
प्रयज्यूनि
prayajyūni |
Instrumental |
प्रयज्युना
prayajyunā |
प्रयज्युभ्याम्
prayajyubhyām |
प्रयज्युभिः
prayajyubhiḥ |
Dativo |
प्रयज्युने
prayajyune |
प्रयज्युभ्याम्
prayajyubhyām |
प्रयज्युभ्यः
prayajyubhyaḥ |
Ablativo |
प्रयज्युनः
prayajyunaḥ |
प्रयज्युभ्याम्
prayajyubhyām |
प्रयज्युभ्यः
prayajyubhyaḥ |
Genitivo |
प्रयज्युनः
prayajyunaḥ |
प्रयज्युनोः
prayajyunoḥ |
प्रयज्यूनाम्
prayajyūnām |
Locativo |
प्रयज्युनि
prayajyuni |
प्रयज्युनोः
prayajyunoḥ |
प्रयज्युषु
prayajyuṣu |