| Singular | Dual | Plural |
Nominative |
प्रयागकृत्यम्
prayāgakṛtyam
|
प्रयागकृत्ये
prayāgakṛtye
|
प्रयागकृत्यानि
prayāgakṛtyāni
|
Vocative |
प्रयागकृत्य
prayāgakṛtya
|
प्रयागकृत्ये
prayāgakṛtye
|
प्रयागकृत्यानि
prayāgakṛtyāni
|
Accusative |
प्रयागकृत्यम्
prayāgakṛtyam
|
प्रयागकृत्ये
prayāgakṛtye
|
प्रयागकृत्यानि
prayāgakṛtyāni
|
Instrumental |
प्रयागकृत्येन
prayāgakṛtyena
|
प्रयागकृत्याभ्याम्
prayāgakṛtyābhyām
|
प्रयागकृत्यैः
prayāgakṛtyaiḥ
|
Dative |
प्रयागकृत्याय
prayāgakṛtyāya
|
प्रयागकृत्याभ्याम्
prayāgakṛtyābhyām
|
प्रयागकृत्येभ्यः
prayāgakṛtyebhyaḥ
|
Ablative |
प्रयागकृत्यात्
prayāgakṛtyāt
|
प्रयागकृत्याभ्याम्
prayāgakṛtyābhyām
|
प्रयागकृत्येभ्यः
prayāgakṛtyebhyaḥ
|
Genitive |
प्रयागकृत्यस्य
prayāgakṛtyasya
|
प्रयागकृत्ययोः
prayāgakṛtyayoḥ
|
प्रयागकृत्यानाम्
prayāgakṛtyānām
|
Locative |
प्रयागकृत्ये
prayāgakṛtye
|
प्रयागकृत्ययोः
prayāgakṛtyayoḥ
|
प्रयागकृत्येषु
prayāgakṛtyeṣu
|