Sanskrit tools

Sanskrit declension


Declension of प्रयागकृत्य prayāgakṛtya, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रयागकृत्यम् prayāgakṛtyam
प्रयागकृत्ये prayāgakṛtye
प्रयागकृत्यानि prayāgakṛtyāni
Vocative प्रयागकृत्य prayāgakṛtya
प्रयागकृत्ये prayāgakṛtye
प्रयागकृत्यानि prayāgakṛtyāni
Accusative प्रयागकृत्यम् prayāgakṛtyam
प्रयागकृत्ये prayāgakṛtye
प्रयागकृत्यानि prayāgakṛtyāni
Instrumental प्रयागकृत्येन prayāgakṛtyena
प्रयागकृत्याभ्याम् prayāgakṛtyābhyām
प्रयागकृत्यैः prayāgakṛtyaiḥ
Dative प्रयागकृत्याय prayāgakṛtyāya
प्रयागकृत्याभ्याम् prayāgakṛtyābhyām
प्रयागकृत्येभ्यः prayāgakṛtyebhyaḥ
Ablative प्रयागकृत्यात् prayāgakṛtyāt
प्रयागकृत्याभ्याम् prayāgakṛtyābhyām
प्रयागकृत्येभ्यः prayāgakṛtyebhyaḥ
Genitive प्रयागकृत्यस्य prayāgakṛtyasya
प्रयागकृत्ययोः prayāgakṛtyayoḥ
प्रयागकृत्यानाम् prayāgakṛtyānām
Locative प्रयागकृत्ये prayāgakṛtye
प्रयागकृत्ययोः prayāgakṛtyayoḥ
प्रयागकृत्येषु prayāgakṛtyeṣu