| Singular | Dual | Plural |
Nominativo |
प्रयागकृत्यम्
prayāgakṛtyam
|
प्रयागकृत्ये
prayāgakṛtye
|
प्रयागकृत्यानि
prayāgakṛtyāni
|
Vocativo |
प्रयागकृत्य
prayāgakṛtya
|
प्रयागकृत्ये
prayāgakṛtye
|
प्रयागकृत्यानि
prayāgakṛtyāni
|
Acusativo |
प्रयागकृत्यम्
prayāgakṛtyam
|
प्रयागकृत्ये
prayāgakṛtye
|
प्रयागकृत्यानि
prayāgakṛtyāni
|
Instrumental |
प्रयागकृत्येन
prayāgakṛtyena
|
प्रयागकृत्याभ्याम्
prayāgakṛtyābhyām
|
प्रयागकृत्यैः
prayāgakṛtyaiḥ
|
Dativo |
प्रयागकृत्याय
prayāgakṛtyāya
|
प्रयागकृत्याभ्याम्
prayāgakṛtyābhyām
|
प्रयागकृत्येभ्यः
prayāgakṛtyebhyaḥ
|
Ablativo |
प्रयागकृत्यात्
prayāgakṛtyāt
|
प्रयागकृत्याभ्याम्
prayāgakṛtyābhyām
|
प्रयागकृत्येभ्यः
prayāgakṛtyebhyaḥ
|
Genitivo |
प्रयागकृत्यस्य
prayāgakṛtyasya
|
प्रयागकृत्ययोः
prayāgakṛtyayoḥ
|
प्रयागकृत्यानाम्
prayāgakṛtyānām
|
Locativo |
प्रयागकृत्ये
prayāgakṛtye
|
प्रयागकृत्ययोः
prayāgakṛtyayoḥ
|
प्रयागकृत्येषु
prayāgakṛtyeṣu
|