Sanskrit tools

Sanskrit declension


Declension of प्रयागदास prayāgadāsa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रयागदासः prayāgadāsaḥ
प्रयागदासौ prayāgadāsau
प्रयागदासाः prayāgadāsāḥ
Vocative प्रयागदास prayāgadāsa
प्रयागदासौ prayāgadāsau
प्रयागदासाः prayāgadāsāḥ
Accusative प्रयागदासम् prayāgadāsam
प्रयागदासौ prayāgadāsau
प्रयागदासान् prayāgadāsān
Instrumental प्रयागदासेन prayāgadāsena
प्रयागदासाभ्याम् prayāgadāsābhyām
प्रयागदासैः prayāgadāsaiḥ
Dative प्रयागदासाय prayāgadāsāya
प्रयागदासाभ्याम् prayāgadāsābhyām
प्रयागदासेभ्यः prayāgadāsebhyaḥ
Ablative प्रयागदासात् prayāgadāsāt
प्रयागदासाभ्याम् prayāgadāsābhyām
प्रयागदासेभ्यः prayāgadāsebhyaḥ
Genitive प्रयागदासस्य prayāgadāsasya
प्रयागदासयोः prayāgadāsayoḥ
प्रयागदासानाम् prayāgadāsānām
Locative प्रयागदासे prayāgadāse
प्रयागदासयोः prayāgadāsayoḥ
प्रयागदासेषु prayāgadāseṣu