Herramientas de sánscrito

Declinación del sánscrito


Declinación de प्रयागदास prayāgadāsa, m.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo प्रयागदासः prayāgadāsaḥ
प्रयागदासौ prayāgadāsau
प्रयागदासाः prayāgadāsāḥ
Vocativo प्रयागदास prayāgadāsa
प्रयागदासौ prayāgadāsau
प्रयागदासाः prayāgadāsāḥ
Acusativo प्रयागदासम् prayāgadāsam
प्रयागदासौ prayāgadāsau
प्रयागदासान् prayāgadāsān
Instrumental प्रयागदासेन prayāgadāsena
प्रयागदासाभ्याम् prayāgadāsābhyām
प्रयागदासैः prayāgadāsaiḥ
Dativo प्रयागदासाय prayāgadāsāya
प्रयागदासाभ्याम् prayāgadāsābhyām
प्रयागदासेभ्यः prayāgadāsebhyaḥ
Ablativo प्रयागदासात् prayāgadāsāt
प्रयागदासाभ्याम् prayāgadāsābhyām
प्रयागदासेभ्यः prayāgadāsebhyaḥ
Genitivo प्रयागदासस्य prayāgadāsasya
प्रयागदासयोः prayāgadāsayoḥ
प्रयागदासानाम् prayāgadāsānām
Locativo प्रयागदासे prayāgadāse
प्रयागदासयोः prayāgadāsayoḥ
प्रयागदासेषु prayāgadāseṣu