| Singular | Dual | Plural |
Nominativo |
प्रयागदासः
prayāgadāsaḥ
|
प्रयागदासौ
prayāgadāsau
|
प्रयागदासाः
prayāgadāsāḥ
|
Vocativo |
प्रयागदास
prayāgadāsa
|
प्रयागदासौ
prayāgadāsau
|
प्रयागदासाः
prayāgadāsāḥ
|
Acusativo |
प्रयागदासम्
prayāgadāsam
|
प्रयागदासौ
prayāgadāsau
|
प्रयागदासान्
prayāgadāsān
|
Instrumental |
प्रयागदासेन
prayāgadāsena
|
प्रयागदासाभ्याम्
prayāgadāsābhyām
|
प्रयागदासैः
prayāgadāsaiḥ
|
Dativo |
प्रयागदासाय
prayāgadāsāya
|
प्रयागदासाभ्याम्
prayāgadāsābhyām
|
प्रयागदासेभ्यः
prayāgadāsebhyaḥ
|
Ablativo |
प्रयागदासात्
prayāgadāsāt
|
प्रयागदासाभ्याम्
prayāgadāsābhyām
|
प्रयागदासेभ्यः
prayāgadāsebhyaḥ
|
Genitivo |
प्रयागदासस्य
prayāgadāsasya
|
प्रयागदासयोः
prayāgadāsayoḥ
|
प्रयागदासानाम्
prayāgadāsānām
|
Locativo |
प्रयागदासे
prayāgadāse
|
प्रयागदासयोः
prayāgadāsayoḥ
|
प्रयागदासेषु
prayāgadāseṣu
|