Sanskrit tools

Sanskrit declension


Declension of प्रयागभय prayāgabhaya, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रयागभयः prayāgabhayaḥ
प्रयागभयौ prayāgabhayau
प्रयागभयाः prayāgabhayāḥ
Vocative प्रयागभय prayāgabhaya
प्रयागभयौ prayāgabhayau
प्रयागभयाः prayāgabhayāḥ
Accusative प्रयागभयम् prayāgabhayam
प्रयागभयौ prayāgabhayau
प्रयागभयान् prayāgabhayān
Instrumental प्रयागभयेण prayāgabhayeṇa
प्रयागभयाभ्याम् prayāgabhayābhyām
प्रयागभयैः prayāgabhayaiḥ
Dative प्रयागभयाय prayāgabhayāya
प्रयागभयाभ्याम् prayāgabhayābhyām
प्रयागभयेभ्यः prayāgabhayebhyaḥ
Ablative प्रयागभयात् prayāgabhayāt
प्रयागभयाभ्याम् prayāgabhayābhyām
प्रयागभयेभ्यः prayāgabhayebhyaḥ
Genitive प्रयागभयस्य prayāgabhayasya
प्रयागभययोः prayāgabhayayoḥ
प्रयागभयाणाम् prayāgabhayāṇām
Locative प्रयागभये prayāgabhaye
प्रयागभययोः prayāgabhayayoḥ
प्रयागभयेषु prayāgabhayeṣu