| Singular | Dual | Plural |
Nominative |
प्रयागभयः
prayāgabhayaḥ
|
प्रयागभयौ
prayāgabhayau
|
प्रयागभयाः
prayāgabhayāḥ
|
Vocative |
प्रयागभय
prayāgabhaya
|
प्रयागभयौ
prayāgabhayau
|
प्रयागभयाः
prayāgabhayāḥ
|
Accusative |
प्रयागभयम्
prayāgabhayam
|
प्रयागभयौ
prayāgabhayau
|
प्रयागभयान्
prayāgabhayān
|
Instrumental |
प्रयागभयेण
prayāgabhayeṇa
|
प्रयागभयाभ्याम्
prayāgabhayābhyām
|
प्रयागभयैः
prayāgabhayaiḥ
|
Dative |
प्रयागभयाय
prayāgabhayāya
|
प्रयागभयाभ्याम्
prayāgabhayābhyām
|
प्रयागभयेभ्यः
prayāgabhayebhyaḥ
|
Ablative |
प्रयागभयात्
prayāgabhayāt
|
प्रयागभयाभ्याम्
prayāgabhayābhyām
|
प्रयागभयेभ्यः
prayāgabhayebhyaḥ
|
Genitive |
प्रयागभयस्य
prayāgabhayasya
|
प्रयागभययोः
prayāgabhayayoḥ
|
प्रयागभयाणाम्
prayāgabhayāṇām
|
Locative |
प्रयागभये
prayāgabhaye
|
प्रयागभययोः
prayāgabhayayoḥ
|
प्रयागभयेषु
prayāgabhayeṣu
|