Herramientas de sánscrito

Declinación del sánscrito


Declinación de प्रयागभय prayāgabhaya, m.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo प्रयागभयः prayāgabhayaḥ
प्रयागभयौ prayāgabhayau
प्रयागभयाः prayāgabhayāḥ
Vocativo प्रयागभय prayāgabhaya
प्रयागभयौ prayāgabhayau
प्रयागभयाः prayāgabhayāḥ
Acusativo प्रयागभयम् prayāgabhayam
प्रयागभयौ prayāgabhayau
प्रयागभयान् prayāgabhayān
Instrumental प्रयागभयेण prayāgabhayeṇa
प्रयागभयाभ्याम् prayāgabhayābhyām
प्रयागभयैः prayāgabhayaiḥ
Dativo प्रयागभयाय prayāgabhayāya
प्रयागभयाभ्याम् prayāgabhayābhyām
प्रयागभयेभ्यः prayāgabhayebhyaḥ
Ablativo प्रयागभयात् prayāgabhayāt
प्रयागभयाभ्याम् prayāgabhayābhyām
प्रयागभयेभ्यः prayāgabhayebhyaḥ
Genitivo प्रयागभयस्य prayāgabhayasya
प्रयागभययोः prayāgabhayayoḥ
प्रयागभयाणाम् prayāgabhayāṇām
Locativo प्रयागभये prayāgabhaye
प्रयागभययोः prayāgabhayayoḥ
प्रयागभयेषु prayāgabhayeṣu