| Singular | Dual | Plural |
Nominative |
प्रयागवनम्
prayāgavanam
|
प्रयागवने
prayāgavane
|
प्रयागवनानि
prayāgavanāni
|
Vocative |
प्रयागवन
prayāgavana
|
प्रयागवने
prayāgavane
|
प्रयागवनानि
prayāgavanāni
|
Accusative |
प्रयागवनम्
prayāgavanam
|
प्रयागवने
prayāgavane
|
प्रयागवनानि
prayāgavanāni
|
Instrumental |
प्रयागवनेन
prayāgavanena
|
प्रयागवनाभ्याम्
prayāgavanābhyām
|
प्रयागवनैः
prayāgavanaiḥ
|
Dative |
प्रयागवनाय
prayāgavanāya
|
प्रयागवनाभ्याम्
prayāgavanābhyām
|
प्रयागवनेभ्यः
prayāgavanebhyaḥ
|
Ablative |
प्रयागवनात्
prayāgavanāt
|
प्रयागवनाभ्याम्
prayāgavanābhyām
|
प्रयागवनेभ्यः
prayāgavanebhyaḥ
|
Genitive |
प्रयागवनस्य
prayāgavanasya
|
प्रयागवनयोः
prayāgavanayoḥ
|
प्रयागवनानाम्
prayāgavanānām
|
Locative |
प्रयागवने
prayāgavane
|
प्रयागवनयोः
prayāgavanayoḥ
|
प्रयागवनेषु
prayāgavaneṣu
|