Herramientas de sánscrito

Declinación del sánscrito


Declinación de प्रयागवन prayāgavana, n.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo प्रयागवनम् prayāgavanam
प्रयागवने prayāgavane
प्रयागवनानि prayāgavanāni
Vocativo प्रयागवन prayāgavana
प्रयागवने prayāgavane
प्रयागवनानि prayāgavanāni
Acusativo प्रयागवनम् prayāgavanam
प्रयागवने prayāgavane
प्रयागवनानि prayāgavanāni
Instrumental प्रयागवनेन prayāgavanena
प्रयागवनाभ्याम् prayāgavanābhyām
प्रयागवनैः prayāgavanaiḥ
Dativo प्रयागवनाय prayāgavanāya
प्रयागवनाभ्याम् prayāgavanābhyām
प्रयागवनेभ्यः prayāgavanebhyaḥ
Ablativo प्रयागवनात् prayāgavanāt
प्रयागवनाभ्याम् prayāgavanābhyām
प्रयागवनेभ्यः prayāgavanebhyaḥ
Genitivo प्रयागवनस्य prayāgavanasya
प्रयागवनयोः prayāgavanayoḥ
प्रयागवनानाम् prayāgavanānām
Locativo प्रयागवने prayāgavane
प्रयागवनयोः prayāgavanayoḥ
प्रयागवनेषु prayāgavaneṣu