| Singular | Dual | Plural |
Nominativo |
प्रयागवनम्
prayāgavanam
|
प्रयागवने
prayāgavane
|
प्रयागवनानि
prayāgavanāni
|
Vocativo |
प्रयागवन
prayāgavana
|
प्रयागवने
prayāgavane
|
प्रयागवनानि
prayāgavanāni
|
Acusativo |
प्रयागवनम्
prayāgavanam
|
प्रयागवने
prayāgavane
|
प्रयागवनानि
prayāgavanāni
|
Instrumental |
प्रयागवनेन
prayāgavanena
|
प्रयागवनाभ्याम्
prayāgavanābhyām
|
प्रयागवनैः
prayāgavanaiḥ
|
Dativo |
प्रयागवनाय
prayāgavanāya
|
प्रयागवनाभ्याम्
prayāgavanābhyām
|
प्रयागवनेभ्यः
prayāgavanebhyaḥ
|
Ablativo |
प्रयागवनात्
prayāgavanāt
|
प्रयागवनाभ्याम्
prayāgavanābhyām
|
प्रयागवनेभ्यः
prayāgavanebhyaḥ
|
Genitivo |
प्रयागवनस्य
prayāgavanasya
|
प्रयागवनयोः
prayāgavanayoḥ
|
प्रयागवनानाम्
prayāgavanānām
|
Locativo |
प्रयागवने
prayāgavane
|
प्रयागवनयोः
prayāgavanayoḥ
|
प्रयागवनेषु
prayāgavaneṣu
|