| Singular | Dual | Plural |
Nominative |
प्रयागसेतुः
prayāgasetuḥ
|
प्रयागसेतू
prayāgasetū
|
प्रयागसेतवः
prayāgasetavaḥ
|
Vocative |
प्रयागसेतो
prayāgaseto
|
प्रयागसेतू
prayāgasetū
|
प्रयागसेतवः
prayāgasetavaḥ
|
Accusative |
प्रयागसेतुम्
prayāgasetum
|
प्रयागसेतू
prayāgasetū
|
प्रयागसेतून्
prayāgasetūn
|
Instrumental |
प्रयागसेतुना
prayāgasetunā
|
प्रयागसेतुभ्याम्
prayāgasetubhyām
|
प्रयागसेतुभिः
prayāgasetubhiḥ
|
Dative |
प्रयागसेतवे
prayāgasetave
|
प्रयागसेतुभ्याम्
prayāgasetubhyām
|
प्रयागसेतुभ्यः
prayāgasetubhyaḥ
|
Ablative |
प्रयागसेतोः
prayāgasetoḥ
|
प्रयागसेतुभ्याम्
prayāgasetubhyām
|
प्रयागसेतुभ्यः
prayāgasetubhyaḥ
|
Genitive |
प्रयागसेतोः
prayāgasetoḥ
|
प्रयागसेत्वोः
prayāgasetvoḥ
|
प्रयागसेतूनाम्
prayāgasetūnām
|
Locative |
प्रयागसेतौ
prayāgasetau
|
प्रयागसेत्वोः
prayāgasetvoḥ
|
प्रयागसेतुषु
prayāgasetuṣu
|