Sanskrit tools

Sanskrit declension


Declension of प्रयागसेतु prayāgasetu, m.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रयागसेतुः prayāgasetuḥ
प्रयागसेतू prayāgasetū
प्रयागसेतवः prayāgasetavaḥ
Vocative प्रयागसेतो prayāgaseto
प्रयागसेतू prayāgasetū
प्रयागसेतवः prayāgasetavaḥ
Accusative प्रयागसेतुम् prayāgasetum
प्रयागसेतू prayāgasetū
प्रयागसेतून् prayāgasetūn
Instrumental प्रयागसेतुना prayāgasetunā
प्रयागसेतुभ्याम् prayāgasetubhyām
प्रयागसेतुभिः prayāgasetubhiḥ
Dative प्रयागसेतवे prayāgasetave
प्रयागसेतुभ्याम् prayāgasetubhyām
प्रयागसेतुभ्यः prayāgasetubhyaḥ
Ablative प्रयागसेतोः prayāgasetoḥ
प्रयागसेतुभ्याम् prayāgasetubhyām
प्रयागसेतुभ्यः prayāgasetubhyaḥ
Genitive प्रयागसेतोः prayāgasetoḥ
प्रयागसेत्वोः prayāgasetvoḥ
प्रयागसेतूनाम् prayāgasetūnām
Locative प्रयागसेतौ prayāgasetau
प्रयागसेत्वोः prayāgasetvoḥ
प्रयागसेतुषु prayāgasetuṣu