| Singular | Dual | Plural |
Nominativo |
प्रयागसेतुः
prayāgasetuḥ
|
प्रयागसेतू
prayāgasetū
|
प्रयागसेतवः
prayāgasetavaḥ
|
Vocativo |
प्रयागसेतो
prayāgaseto
|
प्रयागसेतू
prayāgasetū
|
प्रयागसेतवः
prayāgasetavaḥ
|
Acusativo |
प्रयागसेतुम्
prayāgasetum
|
प्रयागसेतू
prayāgasetū
|
प्रयागसेतून्
prayāgasetūn
|
Instrumental |
प्रयागसेतुना
prayāgasetunā
|
प्रयागसेतुभ्याम्
prayāgasetubhyām
|
प्रयागसेतुभिः
prayāgasetubhiḥ
|
Dativo |
प्रयागसेतवे
prayāgasetave
|
प्रयागसेतुभ्याम्
prayāgasetubhyām
|
प्रयागसेतुभ्यः
prayāgasetubhyaḥ
|
Ablativo |
प्रयागसेतोः
prayāgasetoḥ
|
प्रयागसेतुभ्याम्
prayāgasetubhyām
|
प्रयागसेतुभ्यः
prayāgasetubhyaḥ
|
Genitivo |
प्रयागसेतोः
prayāgasetoḥ
|
प्रयागसेत्वोः
prayāgasetvoḥ
|
प्रयागसेतूनाम्
prayāgasetūnām
|
Locativo |
प्रयागसेतौ
prayāgasetau
|
प्रयागसेत्वोः
prayāgasetvoḥ
|
प्रयागसेतुषु
prayāgasetuṣu
|