Sanskrit tools

Sanskrit declension


Declension of प्रयाज prayāja, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रयाजः prayājaḥ
प्रयाजौ prayājau
प्रयाजाः prayājāḥ
Vocative प्रयाज prayāja
प्रयाजौ prayājau
प्रयाजाः prayājāḥ
Accusative प्रयाजम् prayājam
प्रयाजौ prayājau
प्रयाजान् prayājān
Instrumental प्रयाजेन prayājena
प्रयाजाभ्याम् prayājābhyām
प्रयाजैः prayājaiḥ
Dative प्रयाजाय prayājāya
प्रयाजाभ्याम् prayājābhyām
प्रयाजेभ्यः prayājebhyaḥ
Ablative प्रयाजात् prayājāt
प्रयाजाभ्याम् prayājābhyām
प्रयाजेभ्यः prayājebhyaḥ
Genitive प्रयाजस्य prayājasya
प्रयाजयोः prayājayoḥ
प्रयाजानाम् prayājānām
Locative प्रयाजे prayāje
प्रयाजयोः prayājayoḥ
प्रयाजेषु prayājeṣu