Singular | Dual | Plural | |
Nominativo |
प्रयाजः
prayājaḥ |
प्रयाजौ
prayājau |
प्रयाजाः
prayājāḥ |
Vocativo |
प्रयाज
prayāja |
प्रयाजौ
prayājau |
प्रयाजाः
prayājāḥ |
Acusativo |
प्रयाजम्
prayājam |
प्रयाजौ
prayājau |
प्रयाजान्
prayājān |
Instrumental |
प्रयाजेन
prayājena |
प्रयाजाभ्याम्
prayājābhyām |
प्रयाजैः
prayājaiḥ |
Dativo |
प्रयाजाय
prayājāya |
प्रयाजाभ्याम्
prayājābhyām |
प्रयाजेभ्यः
prayājebhyaḥ |
Ablativo |
प्रयाजात्
prayājāt |
प्रयाजाभ्याम्
prayājābhyām |
प्रयाजेभ्यः
prayājebhyaḥ |
Genitivo |
प्रयाजस्य
prayājasya |
प्रयाजयोः
prayājayoḥ |
प्रयाजानाम्
prayājānām |
Locativo |
प्रयाजे
prayāje |
प्रयाजयोः
prayājayoḥ |
प्रयाजेषु
prayājeṣu |