Sanskrit tools

Sanskrit declension


Declension of प्रयाजवत् prayājavat, n.

Reference(s): Müller p. 84, §187 - .
To learn more, see Nouns ending with "at" in our online grammar.
SingularDualPlural
Nominative प्रयाजवत् prayājavat
प्रयाजवती prayājavatī
प्रयाजवन्ति prayājavanti
Vocative प्रयाजवत् prayājavat
प्रयाजवती prayājavatī
प्रयाजवन्ति prayājavanti
Accusative प्रयाजवत् prayājavat
प्रयाजवती prayājavatī
प्रयाजवन्ति prayājavanti
Instrumental प्रयाजवता prayājavatā
प्रयाजवद्भ्याम् prayājavadbhyām
प्रयाजवद्भिः prayājavadbhiḥ
Dative प्रयाजवते prayājavate
प्रयाजवद्भ्याम् prayājavadbhyām
प्रयाजवद्भ्यः prayājavadbhyaḥ
Ablative प्रयाजवतः prayājavataḥ
प्रयाजवद्भ्याम् prayājavadbhyām
प्रयाजवद्भ्यः prayājavadbhyaḥ
Genitive प्रयाजवतः prayājavataḥ
प्रयाजवतोः prayājavatoḥ
प्रयाजवताम् prayājavatām
Locative प्रयाजवति prayājavati
प्रयाजवतोः prayājavatoḥ
प्रयाजवत्सु prayājavatsu