| Singular | Dual | Plural |
Nominative |
प्रयाजवत्
prayājavat
|
प्रयाजवती
prayājavatī
|
प्रयाजवन्ति
prayājavanti
|
Vocative |
प्रयाजवत्
prayājavat
|
प्रयाजवती
prayājavatī
|
प्रयाजवन्ति
prayājavanti
|
Accusative |
प्रयाजवत्
prayājavat
|
प्रयाजवती
prayājavatī
|
प्रयाजवन्ति
prayājavanti
|
Instrumental |
प्रयाजवता
prayājavatā
|
प्रयाजवद्भ्याम्
prayājavadbhyām
|
प्रयाजवद्भिः
prayājavadbhiḥ
|
Dative |
प्रयाजवते
prayājavate
|
प्रयाजवद्भ्याम्
prayājavadbhyām
|
प्रयाजवद्भ्यः
prayājavadbhyaḥ
|
Ablative |
प्रयाजवतः
prayājavataḥ
|
प्रयाजवद्भ्याम्
prayājavadbhyām
|
प्रयाजवद्भ्यः
prayājavadbhyaḥ
|
Genitive |
प्रयाजवतः
prayājavataḥ
|
प्रयाजवतोः
prayājavatoḥ
|
प्रयाजवताम्
prayājavatām
|
Locative |
प्रयाजवति
prayājavati
|
प्रयाजवतोः
prayājavatoḥ
|
प्रयाजवत्सु
prayājavatsu
|