| Singular | Dual | Plural |
Nominativo |
प्रयाजवत्
prayājavat
|
प्रयाजवती
prayājavatī
|
प्रयाजवन्ति
prayājavanti
|
Vocativo |
प्रयाजवत्
prayājavat
|
प्रयाजवती
prayājavatī
|
प्रयाजवन्ति
prayājavanti
|
Acusativo |
प्रयाजवत्
prayājavat
|
प्रयाजवती
prayājavatī
|
प्रयाजवन्ति
prayājavanti
|
Instrumental |
प्रयाजवता
prayājavatā
|
प्रयाजवद्भ्याम्
prayājavadbhyām
|
प्रयाजवद्भिः
prayājavadbhiḥ
|
Dativo |
प्रयाजवते
prayājavate
|
प्रयाजवद्भ्याम्
prayājavadbhyām
|
प्रयाजवद्भ्यः
prayājavadbhyaḥ
|
Ablativo |
प्रयाजवतः
prayājavataḥ
|
प्रयाजवद्भ्याम्
prayājavadbhyām
|
प्रयाजवद्भ्यः
prayājavadbhyaḥ
|
Genitivo |
प्रयाजवतः
prayājavataḥ
|
प्रयाजवतोः
prayājavatoḥ
|
प्रयाजवताम्
prayājavatām
|
Locativo |
प्रयाजवति
prayājavati
|
प्रयाजवतोः
prayājavatoḥ
|
प्रयाजवत्सु
prayājavatsu
|