Sanskrit tools

Sanskrit declension


Declension of प्रयाज्या prayājyā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रयाज्या prayājyā
प्रयाज्ये prayājye
प्रयाज्याः prayājyāḥ
Vocative प्रयाज्ये prayājye
प्रयाज्ये prayājye
प्रयाज्याः prayājyāḥ
Accusative प्रयाज्याम् prayājyām
प्रयाज्ये prayājye
प्रयाज्याः prayājyāḥ
Instrumental प्रयाज्यया prayājyayā
प्रयाज्याभ्याम् prayājyābhyām
प्रयाज्याभिः prayājyābhiḥ
Dative प्रयाज्यायै prayājyāyai
प्रयाज्याभ्याम् prayājyābhyām
प्रयाज्याभ्यः prayājyābhyaḥ
Ablative प्रयाज्यायाः prayājyāyāḥ
प्रयाज्याभ्याम् prayājyābhyām
प्रयाज्याभ्यः prayājyābhyaḥ
Genitive प्रयाज्यायाः prayājyāyāḥ
प्रयाज्ययोः prayājyayoḥ
प्रयाज्यानाम् prayājyānām
Locative प्रयाज्यायाम् prayājyāyām
प्रयाज्ययोः prayājyayoḥ
प्रयाज्यासु prayājyāsu