| Singular | Dual | Plural |
Nominativo |
प्रयाज्या
prayājyā
|
प्रयाज्ये
prayājye
|
प्रयाज्याः
prayājyāḥ
|
Vocativo |
प्रयाज्ये
prayājye
|
प्रयाज्ये
prayājye
|
प्रयाज्याः
prayājyāḥ
|
Acusativo |
प्रयाज्याम्
prayājyām
|
प्रयाज्ये
prayājye
|
प्रयाज्याः
prayājyāḥ
|
Instrumental |
प्रयाज्यया
prayājyayā
|
प्रयाज्याभ्याम्
prayājyābhyām
|
प्रयाज्याभिः
prayājyābhiḥ
|
Dativo |
प्रयाज्यायै
prayājyāyai
|
प्रयाज्याभ्याम्
prayājyābhyām
|
प्रयाज्याभ्यः
prayājyābhyaḥ
|
Ablativo |
प्रयाज्यायाः
prayājyāyāḥ
|
प्रयाज्याभ्याम्
prayājyābhyām
|
प्रयाज्याभ्यः
prayājyābhyaḥ
|
Genitivo |
प्रयाज्यायाः
prayājyāyāḥ
|
प्रयाज्ययोः
prayājyayoḥ
|
प्रयाज्यानाम्
prayājyānām
|
Locativo |
प्रयाज्यायाम्
prayājyāyām
|
प्रयाज्ययोः
prayājyayoḥ
|
प्रयाज्यासु
prayājyāsu
|