Sanskrit tools

Sanskrit declension


Declension of प्रयतन prayatana, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रयतनम् prayatanam
प्रयतने prayatane
प्रयतनानि prayatanāni
Vocative प्रयतन prayatana
प्रयतने prayatane
प्रयतनानि prayatanāni
Accusative प्रयतनम् prayatanam
प्रयतने prayatane
प्रयतनानि prayatanāni
Instrumental प्रयतनेन prayatanena
प्रयतनाभ्याम् prayatanābhyām
प्रयतनैः prayatanaiḥ
Dative प्रयतनाय prayatanāya
प्रयतनाभ्याम् prayatanābhyām
प्रयतनेभ्यः prayatanebhyaḥ
Ablative प्रयतनात् prayatanāt
प्रयतनाभ्याम् prayatanābhyām
प्रयतनेभ्यः prayatanebhyaḥ
Genitive प्रयतनस्य prayatanasya
प्रयतनयोः prayatanayoḥ
प्रयतनानाम् prayatanānām
Locative प्रयतने prayatane
प्रयतनयोः prayatanayoḥ
प्रयतनेषु prayataneṣu