| Singular | Dual | Plural |
Nominativo |
प्रयतनम्
prayatanam
|
प्रयतने
prayatane
|
प्रयतनानि
prayatanāni
|
Vocativo |
प्रयतन
prayatana
|
प्रयतने
prayatane
|
प्रयतनानि
prayatanāni
|
Acusativo |
प्रयतनम्
prayatanam
|
प्रयतने
prayatane
|
प्रयतनानि
prayatanāni
|
Instrumental |
प्रयतनेन
prayatanena
|
प्रयतनाभ्याम्
prayatanābhyām
|
प्रयतनैः
prayatanaiḥ
|
Dativo |
प्रयतनाय
prayatanāya
|
प्रयतनाभ्याम्
prayatanābhyām
|
प्रयतनेभ्यः
prayatanebhyaḥ
|
Ablativo |
प्रयतनात्
prayatanāt
|
प्रयतनाभ्याम्
prayatanābhyām
|
प्रयतनेभ्यः
prayatanebhyaḥ
|
Genitivo |
प्रयतनस्य
prayatanasya
|
प्रयतनयोः
prayatanayoḥ
|
प्रयतनानाम्
prayatanānām
|
Locativo |
प्रयतने
prayatane
|
प्रयतनयोः
prayatanayoḥ
|
प्रयतनेषु
prayataneṣu
|