| Singular | Dual | Plural |
Nominative |
प्रयतितव्यम्
prayatitavyam
|
प्रयतितव्ये
prayatitavye
|
प्रयतितव्यानि
prayatitavyāni
|
Vocative |
प्रयतितव्य
prayatitavya
|
प्रयतितव्ये
prayatitavye
|
प्रयतितव्यानि
prayatitavyāni
|
Accusative |
प्रयतितव्यम्
prayatitavyam
|
प्रयतितव्ये
prayatitavye
|
प्रयतितव्यानि
prayatitavyāni
|
Instrumental |
प्रयतितव्येन
prayatitavyena
|
प्रयतितव्याभ्याम्
prayatitavyābhyām
|
प्रयतितव्यैः
prayatitavyaiḥ
|
Dative |
प्रयतितव्याय
prayatitavyāya
|
प्रयतितव्याभ्याम्
prayatitavyābhyām
|
प्रयतितव्येभ्यः
prayatitavyebhyaḥ
|
Ablative |
प्रयतितव्यात्
prayatitavyāt
|
प्रयतितव्याभ्याम्
prayatitavyābhyām
|
प्रयतितव्येभ्यः
prayatitavyebhyaḥ
|
Genitive |
प्रयतितव्यस्य
prayatitavyasya
|
प्रयतितव्ययोः
prayatitavyayoḥ
|
प्रयतितव्यानाम्
prayatitavyānām
|
Locative |
प्रयतितव्ये
prayatitavye
|
प्रयतितव्ययोः
prayatitavyayoḥ
|
प्रयतितव्येषु
prayatitavyeṣu
|