Sanskrit tools

Sanskrit declension


Declension of प्रयतितव्य prayatitavya, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रयतितव्यम् prayatitavyam
प्रयतितव्ये prayatitavye
प्रयतितव्यानि prayatitavyāni
Vocative प्रयतितव्य prayatitavya
प्रयतितव्ये prayatitavye
प्रयतितव्यानि prayatitavyāni
Accusative प्रयतितव्यम् prayatitavyam
प्रयतितव्ये prayatitavye
प्रयतितव्यानि prayatitavyāni
Instrumental प्रयतितव्येन prayatitavyena
प्रयतितव्याभ्याम् prayatitavyābhyām
प्रयतितव्यैः prayatitavyaiḥ
Dative प्रयतितव्याय prayatitavyāya
प्रयतितव्याभ्याम् prayatitavyābhyām
प्रयतितव्येभ्यः prayatitavyebhyaḥ
Ablative प्रयतितव्यात् prayatitavyāt
प्रयतितव्याभ्याम् prayatitavyābhyām
प्रयतितव्येभ्यः prayatitavyebhyaḥ
Genitive प्रयतितव्यस्य prayatitavyasya
प्रयतितव्ययोः prayatitavyayoḥ
प्रयतितव्यानाम् prayatitavyānām
Locative प्रयतितव्ये prayatitavye
प्रयतितव्ययोः prayatitavyayoḥ
प्रयतितव्येषु prayatitavyeṣu