Herramientas de sánscrito

Declinación del sánscrito


Declinación de प्रयतितव्य prayatitavya, n.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo प्रयतितव्यम् prayatitavyam
प्रयतितव्ये prayatitavye
प्रयतितव्यानि prayatitavyāni
Vocativo प्रयतितव्य prayatitavya
प्रयतितव्ये prayatitavye
प्रयतितव्यानि prayatitavyāni
Acusativo प्रयतितव्यम् prayatitavyam
प्रयतितव्ये prayatitavye
प्रयतितव्यानि prayatitavyāni
Instrumental प्रयतितव्येन prayatitavyena
प्रयतितव्याभ्याम् prayatitavyābhyām
प्रयतितव्यैः prayatitavyaiḥ
Dativo प्रयतितव्याय prayatitavyāya
प्रयतितव्याभ्याम् prayatitavyābhyām
प्रयतितव्येभ्यः prayatitavyebhyaḥ
Ablativo प्रयतितव्यात् prayatitavyāt
प्रयतितव्याभ्याम् prayatitavyābhyām
प्रयतितव्येभ्यः prayatitavyebhyaḥ
Genitivo प्रयतितव्यस्य prayatitavyasya
प्रयतितव्ययोः prayatitavyayoḥ
प्रयतितव्यानाम् prayatitavyānām
Locativo प्रयतितव्ये prayatitavye
प्रयतितव्ययोः prayatitavyayoḥ
प्रयतितव्येषु prayatitavyeṣu