Sanskrit tools

Sanskrit declension


Declension of प्रयत्तव्य prayattavya, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रयत्तव्यम् prayattavyam
प्रयत्तव्ये prayattavye
प्रयत्तव्यानि prayattavyāni
Vocative प्रयत्तव्य prayattavya
प्रयत्तव्ये prayattavye
प्रयत्तव्यानि prayattavyāni
Accusative प्रयत्तव्यम् prayattavyam
प्रयत्तव्ये prayattavye
प्रयत्तव्यानि prayattavyāni
Instrumental प्रयत्तव्येन prayattavyena
प्रयत्तव्याभ्याम् prayattavyābhyām
प्रयत्तव्यैः prayattavyaiḥ
Dative प्रयत्तव्याय prayattavyāya
प्रयत्तव्याभ्याम् prayattavyābhyām
प्रयत्तव्येभ्यः prayattavyebhyaḥ
Ablative प्रयत्तव्यात् prayattavyāt
प्रयत्तव्याभ्याम् prayattavyābhyām
प्रयत्तव्येभ्यः prayattavyebhyaḥ
Genitive प्रयत्तव्यस्य prayattavyasya
प्रयत्तव्ययोः prayattavyayoḥ
प्रयत्तव्यानाम् prayattavyānām
Locative प्रयत्तव्ये prayattavye
प्रयत्तव्ययोः prayattavyayoḥ
प्रयत्तव्येषु prayattavyeṣu