| Singular | Dual | Plural |
Nominativo |
प्रयत्तव्यम्
prayattavyam
|
प्रयत्तव्ये
prayattavye
|
प्रयत्तव्यानि
prayattavyāni
|
Vocativo |
प्रयत्तव्य
prayattavya
|
प्रयत्तव्ये
prayattavye
|
प्रयत्तव्यानि
prayattavyāni
|
Acusativo |
प्रयत्तव्यम्
prayattavyam
|
प्रयत्तव्ये
prayattavye
|
प्रयत्तव्यानि
prayattavyāni
|
Instrumental |
प्रयत्तव्येन
prayattavyena
|
प्रयत्तव्याभ्याम्
prayattavyābhyām
|
प्रयत्तव्यैः
prayattavyaiḥ
|
Dativo |
प्रयत्तव्याय
prayattavyāya
|
प्रयत्तव्याभ्याम्
prayattavyābhyām
|
प्रयत्तव्येभ्यः
prayattavyebhyaḥ
|
Ablativo |
प्रयत्तव्यात्
prayattavyāt
|
प्रयत्तव्याभ्याम्
prayattavyābhyām
|
प्रयत्तव्येभ्यः
prayattavyebhyaḥ
|
Genitivo |
प्रयत्तव्यस्य
prayattavyasya
|
प्रयत्तव्ययोः
prayattavyayoḥ
|
प्रयत्तव्यानाम्
prayattavyānām
|
Locativo |
प्रयत्तव्ये
prayattavye
|
प्रयत्तव्ययोः
prayattavyayoḥ
|
प्रयत्तव्येषु
prayattavyeṣu
|