Sanskrit tools

Sanskrit declension


Declension of प्रयत्नप्रेक्षणीय prayatnaprekṣaṇīya, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रयत्नप्रेक्षणीयः prayatnaprekṣaṇīyaḥ
प्रयत्नप्रेक्षणीयौ prayatnaprekṣaṇīyau
प्रयत्नप्रेक्षणीयाः prayatnaprekṣaṇīyāḥ
Vocative प्रयत्नप्रेक्षणीय prayatnaprekṣaṇīya
प्रयत्नप्रेक्षणीयौ prayatnaprekṣaṇīyau
प्रयत्नप्रेक्षणीयाः prayatnaprekṣaṇīyāḥ
Accusative प्रयत्नप्रेक्षणीयम् prayatnaprekṣaṇīyam
प्रयत्नप्रेक्षणीयौ prayatnaprekṣaṇīyau
प्रयत्नप्रेक्षणीयान् prayatnaprekṣaṇīyān
Instrumental प्रयत्नप्रेक्षणीयेन prayatnaprekṣaṇīyena
प्रयत्नप्रेक्षणीयाभ्याम् prayatnaprekṣaṇīyābhyām
प्रयत्नप्रेक्षणीयैः prayatnaprekṣaṇīyaiḥ
Dative प्रयत्नप्रेक्षणीयाय prayatnaprekṣaṇīyāya
प्रयत्नप्रेक्षणीयाभ्याम् prayatnaprekṣaṇīyābhyām
प्रयत्नप्रेक्षणीयेभ्यः prayatnaprekṣaṇīyebhyaḥ
Ablative प्रयत्नप्रेक्षणीयात् prayatnaprekṣaṇīyāt
प्रयत्नप्रेक्षणीयाभ्याम् prayatnaprekṣaṇīyābhyām
प्रयत्नप्रेक्षणीयेभ्यः prayatnaprekṣaṇīyebhyaḥ
Genitive प्रयत्नप्रेक्षणीयस्य prayatnaprekṣaṇīyasya
प्रयत्नप्रेक्षणीययोः prayatnaprekṣaṇīyayoḥ
प्रयत्नप्रेक्षणीयानाम् prayatnaprekṣaṇīyānām
Locative प्रयत्नप्रेक्षणीये prayatnaprekṣaṇīye
प्रयत्नप्रेक्षणीययोः prayatnaprekṣaṇīyayoḥ
प्रयत्नप्रेक्षणीयेषु prayatnaprekṣaṇīyeṣu