| Singular | Dual | Plural |
Nominativo |
प्रयत्नप्रेक्षणीयः
prayatnaprekṣaṇīyaḥ
|
प्रयत्नप्रेक्षणीयौ
prayatnaprekṣaṇīyau
|
प्रयत्नप्रेक्षणीयाः
prayatnaprekṣaṇīyāḥ
|
Vocativo |
प्रयत्नप्रेक्षणीय
prayatnaprekṣaṇīya
|
प्रयत्नप्रेक्षणीयौ
prayatnaprekṣaṇīyau
|
प्रयत्नप्रेक्षणीयाः
prayatnaprekṣaṇīyāḥ
|
Acusativo |
प्रयत्नप्रेक्षणीयम्
prayatnaprekṣaṇīyam
|
प्रयत्नप्रेक्षणीयौ
prayatnaprekṣaṇīyau
|
प्रयत्नप्रेक्षणीयान्
prayatnaprekṣaṇīyān
|
Instrumental |
प्रयत्नप्रेक्षणीयेन
prayatnaprekṣaṇīyena
|
प्रयत्नप्रेक्षणीयाभ्याम्
prayatnaprekṣaṇīyābhyām
|
प्रयत्नप्रेक्षणीयैः
prayatnaprekṣaṇīyaiḥ
|
Dativo |
प्रयत्नप्रेक्षणीयाय
prayatnaprekṣaṇīyāya
|
प्रयत्नप्रेक्षणीयाभ्याम्
prayatnaprekṣaṇīyābhyām
|
प्रयत्नप्रेक्षणीयेभ्यः
prayatnaprekṣaṇīyebhyaḥ
|
Ablativo |
प्रयत्नप्रेक्षणीयात्
prayatnaprekṣaṇīyāt
|
प्रयत्नप्रेक्षणीयाभ्याम्
prayatnaprekṣaṇīyābhyām
|
प्रयत्नप्रेक्षणीयेभ्यः
prayatnaprekṣaṇīyebhyaḥ
|
Genitivo |
प्रयत्नप्रेक्षणीयस्य
prayatnaprekṣaṇīyasya
|
प्रयत्नप्रेक्षणीययोः
prayatnaprekṣaṇīyayoḥ
|
प्रयत्नप्रेक्षणीयानाम्
prayatnaprekṣaṇīyānām
|
Locativo |
प्रयत्नप्रेक्षणीये
prayatnaprekṣaṇīye
|
प्रयत्नप्रेक्षणीययोः
prayatnaprekṣaṇīyayoḥ
|
प्रयत्नप्रेक्षणीयेषु
prayatnaprekṣaṇīyeṣu
|