Sanskrit tools

Sanskrit declension


Declension of प्रयत्नप्रेक्षणीया prayatnaprekṣaṇīyā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रयत्नप्रेक्षणीया prayatnaprekṣaṇīyā
प्रयत्नप्रेक्षणीये prayatnaprekṣaṇīye
प्रयत्नप्रेक्षणीयाः prayatnaprekṣaṇīyāḥ
Vocative प्रयत्नप्रेक्षणीये prayatnaprekṣaṇīye
प्रयत्नप्रेक्षणीये prayatnaprekṣaṇīye
प्रयत्नप्रेक्षणीयाः prayatnaprekṣaṇīyāḥ
Accusative प्रयत्नप्रेक्षणीयाम् prayatnaprekṣaṇīyām
प्रयत्नप्रेक्षणीये prayatnaprekṣaṇīye
प्रयत्नप्रेक्षणीयाः prayatnaprekṣaṇīyāḥ
Instrumental प्रयत्नप्रेक्षणीयया prayatnaprekṣaṇīyayā
प्रयत्नप्रेक्षणीयाभ्याम् prayatnaprekṣaṇīyābhyām
प्रयत्नप्रेक्षणीयाभिः prayatnaprekṣaṇīyābhiḥ
Dative प्रयत्नप्रेक्षणीयायै prayatnaprekṣaṇīyāyai
प्रयत्नप्रेक्षणीयाभ्याम् prayatnaprekṣaṇīyābhyām
प्रयत्नप्रेक्षणीयाभ्यः prayatnaprekṣaṇīyābhyaḥ
Ablative प्रयत्नप्रेक्षणीयायाः prayatnaprekṣaṇīyāyāḥ
प्रयत्नप्रेक्षणीयाभ्याम् prayatnaprekṣaṇīyābhyām
प्रयत्नप्रेक्षणीयाभ्यः prayatnaprekṣaṇīyābhyaḥ
Genitive प्रयत्नप्रेक्षणीयायाः prayatnaprekṣaṇīyāyāḥ
प्रयत्नप्रेक्षणीययोः prayatnaprekṣaṇīyayoḥ
प्रयत्नप्रेक्षणीयानाम् prayatnaprekṣaṇīyānām
Locative प्रयत्नप्रेक्षणीयायाम् prayatnaprekṣaṇīyāyām
प्रयत्नप्रेक्षणीययोः prayatnaprekṣaṇīyayoḥ
प्रयत्नप्रेक्षणीयासु prayatnaprekṣaṇīyāsu