| Singular | Dual | Plural |
Nominativo |
प्रयत्नप्रेक्षणीया
prayatnaprekṣaṇīyā
|
प्रयत्नप्रेक्षणीये
prayatnaprekṣaṇīye
|
प्रयत्नप्रेक्षणीयाः
prayatnaprekṣaṇīyāḥ
|
Vocativo |
प्रयत्नप्रेक्षणीये
prayatnaprekṣaṇīye
|
प्रयत्नप्रेक्षणीये
prayatnaprekṣaṇīye
|
प्रयत्नप्रेक्षणीयाः
prayatnaprekṣaṇīyāḥ
|
Acusativo |
प्रयत्नप्रेक्षणीयाम्
prayatnaprekṣaṇīyām
|
प्रयत्नप्रेक्षणीये
prayatnaprekṣaṇīye
|
प्रयत्नप्रेक्षणीयाः
prayatnaprekṣaṇīyāḥ
|
Instrumental |
प्रयत्नप्रेक्षणीयया
prayatnaprekṣaṇīyayā
|
प्रयत्नप्रेक्षणीयाभ्याम्
prayatnaprekṣaṇīyābhyām
|
प्रयत्नप्रेक्षणीयाभिः
prayatnaprekṣaṇīyābhiḥ
|
Dativo |
प्रयत्नप्रेक्षणीयायै
prayatnaprekṣaṇīyāyai
|
प्रयत्नप्रेक्षणीयाभ्याम्
prayatnaprekṣaṇīyābhyām
|
प्रयत्नप्रेक्षणीयाभ्यः
prayatnaprekṣaṇīyābhyaḥ
|
Ablativo |
प्रयत्नप्रेक्षणीयायाः
prayatnaprekṣaṇīyāyāḥ
|
प्रयत्नप्रेक्षणीयाभ्याम्
prayatnaprekṣaṇīyābhyām
|
प्रयत्नप्रेक्षणीयाभ्यः
prayatnaprekṣaṇīyābhyaḥ
|
Genitivo |
प्रयत्नप्रेक्षणीयायाः
prayatnaprekṣaṇīyāyāḥ
|
प्रयत्नप्रेक्षणीययोः
prayatnaprekṣaṇīyayoḥ
|
प्रयत्नप्रेक्षणीयानाम्
prayatnaprekṣaṇīyānām
|
Locativo |
प्रयत्नप्रेक्षणीयायाम्
prayatnaprekṣaṇīyāyām
|
प्रयत्नप्रेक्षणीययोः
prayatnaprekṣaṇīyayoḥ
|
प्रयत्नप्रेक्षणीयासु
prayatnaprekṣaṇīyāsu
|