| Singular | Dual | Plural |
Nominative |
प्रयत्नमुक्तासनम्
prayatnamuktāsanam
|
प्रयत्नमुक्तासने
prayatnamuktāsane
|
प्रयत्नमुक्तासनानि
prayatnamuktāsanāni
|
Vocative |
प्रयत्नमुक्तासन
prayatnamuktāsana
|
प्रयत्नमुक्तासने
prayatnamuktāsane
|
प्रयत्नमुक्तासनानि
prayatnamuktāsanāni
|
Accusative |
प्रयत्नमुक्तासनम्
prayatnamuktāsanam
|
प्रयत्नमुक्तासने
prayatnamuktāsane
|
प्रयत्नमुक्तासनानि
prayatnamuktāsanāni
|
Instrumental |
प्रयत्नमुक्तासनेन
prayatnamuktāsanena
|
प्रयत्नमुक्तासनाभ्याम्
prayatnamuktāsanābhyām
|
प्रयत्नमुक्तासनैः
prayatnamuktāsanaiḥ
|
Dative |
प्रयत्नमुक्तासनाय
prayatnamuktāsanāya
|
प्रयत्नमुक्तासनाभ्याम्
prayatnamuktāsanābhyām
|
प्रयत्नमुक्तासनेभ्यः
prayatnamuktāsanebhyaḥ
|
Ablative |
प्रयत्नमुक्तासनात्
prayatnamuktāsanāt
|
प्रयत्नमुक्तासनाभ्याम्
prayatnamuktāsanābhyām
|
प्रयत्नमुक्तासनेभ्यः
prayatnamuktāsanebhyaḥ
|
Genitive |
प्रयत्नमुक्तासनस्य
prayatnamuktāsanasya
|
प्रयत्नमुक्तासनयोः
prayatnamuktāsanayoḥ
|
प्रयत्नमुक्तासनानाम्
prayatnamuktāsanānām
|
Locative |
प्रयत्नमुक्तासने
prayatnamuktāsane
|
प्रयत्नमुक्तासनयोः
prayatnamuktāsanayoḥ
|
प्रयत्नमुक्तासनेषु
prayatnamuktāsaneṣu
|