| Singular | Dual | Plural |
Nominativo |
प्रयत्नमुक्तासनम्
prayatnamuktāsanam
|
प्रयत्नमुक्तासने
prayatnamuktāsane
|
प्रयत्नमुक्तासनानि
prayatnamuktāsanāni
|
Vocativo |
प्रयत्नमुक्तासन
prayatnamuktāsana
|
प्रयत्नमुक्तासने
prayatnamuktāsane
|
प्रयत्नमुक्तासनानि
prayatnamuktāsanāni
|
Acusativo |
प्रयत्नमुक्तासनम्
prayatnamuktāsanam
|
प्रयत्नमुक्तासने
prayatnamuktāsane
|
प्रयत्नमुक्तासनानि
prayatnamuktāsanāni
|
Instrumental |
प्रयत्नमुक्तासनेन
prayatnamuktāsanena
|
प्रयत्नमुक्तासनाभ्याम्
prayatnamuktāsanābhyām
|
प्रयत्नमुक्तासनैः
prayatnamuktāsanaiḥ
|
Dativo |
प्रयत्नमुक्तासनाय
prayatnamuktāsanāya
|
प्रयत्नमुक्तासनाभ्याम्
prayatnamuktāsanābhyām
|
प्रयत्नमुक्तासनेभ्यः
prayatnamuktāsanebhyaḥ
|
Ablativo |
प्रयत्नमुक्तासनात्
prayatnamuktāsanāt
|
प्रयत्नमुक्तासनाभ्याम्
prayatnamuktāsanābhyām
|
प्रयत्नमुक्तासनेभ्यः
prayatnamuktāsanebhyaḥ
|
Genitivo |
प्रयत्नमुक्तासनस्य
prayatnamuktāsanasya
|
प्रयत्नमुक्तासनयोः
prayatnamuktāsanayoḥ
|
प्रयत्नमुक्तासनानाम्
prayatnamuktāsanānām
|
Locativo |
प्रयत्नमुक्तासने
prayatnamuktāsane
|
प्रयत्नमुक्तासनयोः
prayatnamuktāsanayoḥ
|
प्रयत्नमुक्तासनेषु
prayatnamuktāsaneṣu
|