Sanskrit tools

Sanskrit declension


Declension of प्रयत्नवती prayatnavatī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative प्रयत्नवती prayatnavatī
प्रयत्नवत्यौ prayatnavatyau
प्रयत्नवत्यः prayatnavatyaḥ
Vocative प्रयत्नवति prayatnavati
प्रयत्नवत्यौ prayatnavatyau
प्रयत्नवत्यः prayatnavatyaḥ
Accusative प्रयत्नवतीम् prayatnavatīm
प्रयत्नवत्यौ prayatnavatyau
प्रयत्नवतीः prayatnavatīḥ
Instrumental प्रयत्नवत्या prayatnavatyā
प्रयत्नवतीभ्याम् prayatnavatībhyām
प्रयत्नवतीभिः prayatnavatībhiḥ
Dative प्रयत्नवत्यै prayatnavatyai
प्रयत्नवतीभ्याम् prayatnavatībhyām
प्रयत्नवतीभ्यः prayatnavatībhyaḥ
Ablative प्रयत्नवत्याः prayatnavatyāḥ
प्रयत्नवतीभ्याम् prayatnavatībhyām
प्रयत्नवतीभ्यः prayatnavatībhyaḥ
Genitive प्रयत्नवत्याः prayatnavatyāḥ
प्रयत्नवत्योः prayatnavatyoḥ
प्रयत्नवतीनाम् prayatnavatīnām
Locative प्रयत्नवत्याम् prayatnavatyām
प्रयत्नवत्योः prayatnavatyoḥ
प्रयत्नवतीषु prayatnavatīṣu