| Singular | Dual | Plural |
Nominative |
प्रयत्नवती
prayatnavatī
|
प्रयत्नवत्यौ
prayatnavatyau
|
प्रयत्नवत्यः
prayatnavatyaḥ
|
Vocative |
प्रयत्नवति
prayatnavati
|
प्रयत्नवत्यौ
prayatnavatyau
|
प्रयत्नवत्यः
prayatnavatyaḥ
|
Accusative |
प्रयत्नवतीम्
prayatnavatīm
|
प्रयत्नवत्यौ
prayatnavatyau
|
प्रयत्नवतीः
prayatnavatīḥ
|
Instrumental |
प्रयत्नवत्या
prayatnavatyā
|
प्रयत्नवतीभ्याम्
prayatnavatībhyām
|
प्रयत्नवतीभिः
prayatnavatībhiḥ
|
Dative |
प्रयत्नवत्यै
prayatnavatyai
|
प्रयत्नवतीभ्याम्
prayatnavatībhyām
|
प्रयत्नवतीभ्यः
prayatnavatībhyaḥ
|
Ablative |
प्रयत्नवत्याः
prayatnavatyāḥ
|
प्रयत्नवतीभ्याम्
prayatnavatībhyām
|
प्रयत्नवतीभ्यः
prayatnavatībhyaḥ
|
Genitive |
प्रयत्नवत्याः
prayatnavatyāḥ
|
प्रयत्नवत्योः
prayatnavatyoḥ
|
प्रयत्नवतीनाम्
prayatnavatīnām
|
Locative |
प्रयत्नवत्याम्
prayatnavatyām
|
प्रयत्नवत्योः
prayatnavatyoḥ
|
प्रयत्नवतीषु
prayatnavatīṣu
|