Singular | Dual | Plural | |
Nominative |
प्रयता
prayatā |
प्रयते
prayate |
प्रयताः
prayatāḥ |
Vocative |
प्रयते
prayate |
प्रयते
prayate |
प्रयताः
prayatāḥ |
Accusative |
प्रयताम्
prayatām |
प्रयते
prayate |
प्रयताः
prayatāḥ |
Instrumental |
प्रयतया
prayatayā |
प्रयताभ्याम्
prayatābhyām |
प्रयताभिः
prayatābhiḥ |
Dative |
प्रयतायै
prayatāyai |
प्रयताभ्याम्
prayatābhyām |
प्रयताभ्यः
prayatābhyaḥ |
Ablative |
प्रयतायाः
prayatāyāḥ |
प्रयताभ्याम्
prayatābhyām |
प्रयताभ्यः
prayatābhyaḥ |
Genitive |
प्रयतायाः
prayatāyāḥ |
प्रयतयोः
prayatayoḥ |
प्रयतानाम्
prayatānām |
Locative |
प्रयतायाम्
prayatāyām |
प्रयतयोः
prayatayoḥ |
प्रयतासु
prayatāsu |