Sanskrit tools

Sanskrit declension


Declension of प्रयता prayatā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रयता prayatā
प्रयते prayate
प्रयताः prayatāḥ
Vocative प्रयते prayate
प्रयते prayate
प्रयताः prayatāḥ
Accusative प्रयताम् prayatām
प्रयते prayate
प्रयताः prayatāḥ
Instrumental प्रयतया prayatayā
प्रयताभ्याम् prayatābhyām
प्रयताभिः prayatābhiḥ
Dative प्रयतायै prayatāyai
प्रयताभ्याम् prayatābhyām
प्रयताभ्यः prayatābhyaḥ
Ablative प्रयतायाः prayatāyāḥ
प्रयताभ्याम् prayatābhyām
प्रयताभ्यः prayatābhyaḥ
Genitive प्रयतायाः prayatāyāḥ
प्रयतयोः prayatayoḥ
प्रयतानाम् prayatānām
Locative प्रयतायाम् prayatāyām
प्रयतयोः prayatayoḥ
प्रयतासु prayatāsu