Singular | Dual | Plural | |
Nominativo |
प्रयता
prayatā |
प्रयते
prayate |
प्रयताः
prayatāḥ |
Vocativo |
प्रयते
prayate |
प्रयते
prayate |
प्रयताः
prayatāḥ |
Acusativo |
प्रयताम्
prayatām |
प्रयते
prayate |
प्रयताः
prayatāḥ |
Instrumental |
प्रयतया
prayatayā |
प्रयताभ्याम्
prayatābhyām |
प्रयताभिः
prayatābhiḥ |
Dativo |
प्रयतायै
prayatāyai |
प्रयताभ्याम्
prayatābhyām |
प्रयताभ्यः
prayatābhyaḥ |
Ablativo |
प्रयतायाः
prayatāyāḥ |
प्रयताभ्याम्
prayatābhyām |
प्रयताभ्यः
prayatābhyaḥ |
Genitivo |
प्रयतायाः
prayatāyāḥ |
प्रयतयोः
prayatayoḥ |
प्रयतानाम्
prayatānām |
Locativo |
प्रयतायाम्
prayatāyām |
प्रयतयोः
prayatayoḥ |
प्रयतासु
prayatāsu |