| Singular | Dual | Plural |
Nominative |
प्रयतदक्षिणः
prayatadakṣiṇaḥ
|
प्रयतदक्षिणौ
prayatadakṣiṇau
|
प्रयतदक्षिणाः
prayatadakṣiṇāḥ
|
Vocative |
प्रयतदक्षिण
prayatadakṣiṇa
|
प्रयतदक्षिणौ
prayatadakṣiṇau
|
प्रयतदक्षिणाः
prayatadakṣiṇāḥ
|
Accusative |
प्रयतदक्षिणम्
prayatadakṣiṇam
|
प्रयतदक्षिणौ
prayatadakṣiṇau
|
प्रयतदक्षिणान्
prayatadakṣiṇān
|
Instrumental |
प्रयतदक्षिणेन
prayatadakṣiṇena
|
प्रयतदक्षिणाभ्याम्
prayatadakṣiṇābhyām
|
प्रयतदक्षिणैः
prayatadakṣiṇaiḥ
|
Dative |
प्रयतदक्षिणाय
prayatadakṣiṇāya
|
प्रयतदक्षिणाभ्याम्
prayatadakṣiṇābhyām
|
प्रयतदक्षिणेभ्यः
prayatadakṣiṇebhyaḥ
|
Ablative |
प्रयतदक्षिणात्
prayatadakṣiṇāt
|
प्रयतदक्षिणाभ्याम्
prayatadakṣiṇābhyām
|
प्रयतदक्षिणेभ्यः
prayatadakṣiṇebhyaḥ
|
Genitive |
प्रयतदक्षिणस्य
prayatadakṣiṇasya
|
प्रयतदक्षिणयोः
prayatadakṣiṇayoḥ
|
प्रयतदक्षिणानाम्
prayatadakṣiṇānām
|
Locative |
प्रयतदक्षिणे
prayatadakṣiṇe
|
प्रयतदक्षिणयोः
prayatadakṣiṇayoḥ
|
प्रयतदक्षिणेषु
prayatadakṣiṇeṣu
|