Ferramentas de sânscrito

Declinação do sânscrito


Declinação de प्रयतदक्षिण prayatadakṣiṇa, m.

Referência(s) (em inglês): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo प्रयतदक्षिणः prayatadakṣiṇaḥ
प्रयतदक्षिणौ prayatadakṣiṇau
प्रयतदक्षिणाः prayatadakṣiṇāḥ
Vocativo प्रयतदक्षिण prayatadakṣiṇa
प्रयतदक्षिणौ prayatadakṣiṇau
प्रयतदक्षिणाः prayatadakṣiṇāḥ
Acusativo प्रयतदक्षिणम् prayatadakṣiṇam
प्रयतदक्षिणौ prayatadakṣiṇau
प्रयतदक्षिणान् prayatadakṣiṇān
Instrumental प्रयतदक्षिणेन prayatadakṣiṇena
प्रयतदक्षिणाभ्याम् prayatadakṣiṇābhyām
प्रयतदक्षिणैः prayatadakṣiṇaiḥ
Dativo प्रयतदक्षिणाय prayatadakṣiṇāya
प्रयतदक्षिणाभ्याम् prayatadakṣiṇābhyām
प्रयतदक्षिणेभ्यः prayatadakṣiṇebhyaḥ
Ablativo प्रयतदक्षिणात् prayatadakṣiṇāt
प्रयतदक्षिणाभ्याम् prayatadakṣiṇābhyām
प्रयतदक्षिणेभ्यः prayatadakṣiṇebhyaḥ
Genitivo प्रयतदक्षिणस्य prayatadakṣiṇasya
प्रयतदक्षिणयोः prayatadakṣiṇayoḥ
प्रयतदक्षिणानाम् prayatadakṣiṇānām
Locativo प्रयतदक्षिणे prayatadakṣiṇe
प्रयतदक्षिणयोः prayatadakṣiṇayoḥ
प्रयतदक्षिणेषु prayatadakṣiṇeṣu